A 128-12 Gurumaṇḍalapūjā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 128/12
Title: Gurumaṇḍalapūjā
Dimensions: 23 x 7 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 979
Acc No.: NAK 4/949
Remarks:
Reel No. A 128-12 Inventory No. 43304
Title Gurumaṇḍalapūjā
Subject Bauddha Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material paper
State complete
Size 23.0 x7.0 cm
Folios 27
Lines per Folio 5
Foliation figures in both middle margins of the verso
Date of Copying NS 979
Place of Deposit NAK
Accession No. 4/949
Manuscript Features
Excerpts
Beginning
oṃ yathā hi jātamātreṇa snāpitā[[ḥ]] sarvatathāgatā[ḥ] ||
tathāhaṃ snāpayiṣyāmi śuddhadivyena vāriṇā || oṃ āḥ sarvatathāgatābhiṣekasamayaśriye huṃ || ||
gathya dhālasā sakala tathāgata panisenoṃ jātajuya oṃ sanāna yāsyaṃ abhiṣekakālaṃ thva thyaṃ jinaṃ thva śuddha laṃkhana abhiṣeka kāya sakalatathāgata panisenoṃ abhiṣeka vilaṃ thvate bhāvanāna hmaṃsalaṃkhana hāla || || (fol. 1v1–4)
«End: »
kṛtvaivaṃ sarvasattvārthaṃ siddhiṃ dattvā yathānugāḥ ||
gacchadhvaṃ buddhaviṣaye punarāgamanāya ca || ||
jagatsaṃsāra yātaṃ jitaṃ arthaviyā va siddhiphala viyāva gathya tha va bhuvanana vijyānā vathyaṃ tha va buddhaviṣayasa vijyāhunya punarvāra dayā prasanna juyā va vijyāyamāla julo || || oṃ (ā huṃ ) ga[c]cha 2 maṇḍalavisarjane || || vijyā huṃ 2 lihāṃ maṃḍalavisarjana yāya dhuna || || (fol. 30r1–5)
«Colophon: »
iti gurumaṇḍalaṃ samāptaṃ || || śubham || || saṃ 979 miti pauṣaśukla 9 guruvāre śubhaṃ || (fol. 30r5)
Microfilm Details
Reel No. A 128/12
Date of Filming not indicated
Exposures 31
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 16-12-2009
Bibliography