A 128-12 Gurumaṇḍalapūjā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 128/12
Title: Gurumaṇḍalapūjā
Dimensions: 23 x 7 cm x 27 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Newari
Subjects: Bauddha; Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 979
Acc No.: NAK 4/949
Remarks:


Reel No. A 128-12 Inventory No. 43304

Title Gurumaṇḍalapūjā

Subject Bauddha Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material paper

State complete

Size 23.0 x7.0 cm

Folios 27

Lines per Folio 5

Foliation figures in both middle margins of the verso

Date of Copying NS 979

Place of Deposit NAK

Accession No. 4/949

Manuscript Features

Excerpts

Beginning

oṃ yathā hi jātamātreṇa snāpitā[[ḥ]] sarvatathāgatā[ḥ] ||

tathāhaṃ snāpayiṣyāmi śuddhadivyena vāriṇā || oṃ āḥ sarvatathāgatābhiṣekasamayaśriye huṃ || ||

gathya dhālasā sakala tathāgata panisenoṃ jātajuya oṃ sanāna yāsyaṃ abhiṣekakālaṃ thva thyaṃ jinaṃ thva śuddha laṃkhana abhiṣeka kāya sakalatathāgata panisenoṃ abhiṣeka vilaṃ thvate bhāvanāna hmaṃsalaṃkhana hāla || || (fol. 1v1–4)

«End: »

kṛtvaivaṃ sarvasattvārthaṃ siddhiṃ dattvā yathānugāḥ ||

gacchadhvaṃ buddhaviṣaye punarāgamanāya ca || ||

jagatsaṃsāra yātaṃ jitaṃ arthaviyā va siddhiphala viyāva gathya tha va bhuvanana vijyānā vathyaṃ tha va buddhaviṣayasa vijyāhunya punarvāra dayā prasanna juyā va vijyāyamāla julo || || oṃ (ā huṃ ) ga[c]cha 2 maṇḍalavisarjane || || vijyā huṃ 2 lihāṃ maṃḍalavisarjana yāya dhuna || || (fol. 30r1–5)

«Colophon: »

iti gurumaṇḍalaṃ samāptaṃ || || śubham || || saṃ 979 miti pauṣaśukla 9 guruvāre śubhaṃ || (fol. 30r5)

Microfilm Details

Reel No. A 128/12

Date of Filming not indicated

Exposures 31

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-12-2009

Bibliography